Loading...
अथर्ववेद > काण्ड 4 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 2
    सूक्त - वसिष्ठः, अथर्वा वा देवता - इन्द्रः, क्षत्रियो राजा छन्दः - त्रिष्टुप् सूक्तम् - अमित्रक्षयण सूक्त

    एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै ॥

    स्वर सहित पद पाठ

    आ । इ॒मम् । भ॒ज॒ । ग्रामे॑ । अश्वे॑षु । गोषु॑ । नि: । तम् । भ॒ज॒ । य: । अ॒मित्र॑: । अ॒स्य । वर्ष्म॑ । क्ष॒त्राणा॑म् । अ॒यम् । अ॒स्तु॒ । राजा॑ । इन्द्र॑ । शत्रु॑म् । र॒न्ध॒य॒ । सर्व॑म् । अ॒स्मै ॥२२.२॥


    स्वर रहित मन्त्र

    एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य। वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥

    स्वर रहित पद पाठ

    आ । इमम् । भज । ग्रामे । अश्वेषु । गोषु । नि: । तम् । भज । य: । अमित्र: । अस्य । वर्ष्म । क्षत्राणाम् । अयम् । अस्तु । राजा । इन्द्र । शत्रुम् । रन्धय । सर्वम् । अस्मै ॥२२.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 2

    भाषार्थ -
    [हे सम्राट्] (इसम्) इस निर्वाचित क्षत्रिय (मन्त्र १) को (ग्रामे) ग्राम में, (अश्वेषु, गोषु) अश्वों और गौओं में (आ भज) सर्वत्र सेवक रूप में नियुक्त कर, और (तम्) उसे (निर् भज) सेवक रूप से पृथक् कर, (य:) जोकि [चुनाव में] (अस्य) इसका (अमित्र:) प्रतिद्वन्द्वी था, (अयम्) यह (क्षत्राणाम्) क्षतों से त्राण करनेवालों में (वर्ष्म) श्रेष्ठ या अतिसुखवर्षी है (राजा अस्तु) राजा हो, (इन्द्र:) हे सम्राट्। (अस्मै) इसके लिए (सर्वम्) सब (शत्रुम्) प्रतिद्वंद्वियों को (रन्धय) अपने वश में कर।

    इस भाष्य को एडिट करें
    Top