Loading...
अथर्ववेद > काण्ड 4 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 3
    सूक्त - वसिष्ठः, अथर्वा वा देवता - इन्द्रः, क्षत्रियो राजा छन्दः - त्रिष्टुप् सूक्तम् - अमित्रक्षयण सूक्त

    अ॒यम॑स्तु॒ धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑। अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒स्तु॒ । धन॑ऽपति: । धना॑नाम् । अ॒यम् । वि॒शाम् । वि॒श्पति॑: । अ॒स्तु॒ । राजा॑ । अ॒स्मिन् । इ॒न्द्र॒ । महि॑ । वर्चां॑सि । धे॒हि॒ । अ॒व॒र्चस॑म् । कृ॒णु॒हि॒ । शत्रु॑म् । अ॒स्य॒ ॥२२.३॥


    स्वर रहित मन्त्र

    अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा। अस्मिन्निन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥

    स्वर रहित पद पाठ

    अयम् । अस्तु । धनऽपति: । धनानाम् । अयम् । विशाम् । विश्पति: । अस्तु । राजा । अस्मिन् । इन्द्र । महि । वर्चांसि । धेहि । अवर्चसम् । कृणुहि । शत्रुम् । अस्य ॥२२.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 3

    भाषार्थ -
    (अयम् राजा) यह राजा अर्थात् राष्ट्रपति (धनानाम्) राष्ट्र के धनों का (धनपतिः) धनरक्षक या धनस्वामी (अस्तु) हो, (अयम्) यह (विशाम्) सब प्रजाओं का (विश्पतिः) स्वामी (अस्तु) हो। (इन्द्र) हे सम्राट्! (अस्मिन्) इस राजा में (महि= महान्ति वर्चासि) महातेजों को (धेहि) स्थापित कर, और (अस्य) इसके (शत्रुम्) प्रतिद्वंद्वी को (अवर्चसम् कृणुहि) तू तेजोरहित कर।

    इस भाष्य को एडिट करें
    Top