अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 6
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
उत्त॑र॒स्त्वमध॑रे ते स॒पत्ना॒ ये के च॑ राज॒न्प्रति॑शत्रवस्ते। ए॑कवृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा भ॑रा॒ भोज॑नानि ॥
स्वर सहित पद पाठउत्त॑र: । त्वम् । अध॑रे । ते॒ । स॒ऽपत्ना॑: । ये । के । च॒ । रा॒ज॒न् । प्रति॑ऽशत्रव: । ते॒ । ए॒क॒ऽवृ॒ष: । इन्द्र॑ऽसखा । जि॒गी॒वान् । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥२२.६॥
स्वर रहित मन्त्र
उत्तरस्त्वमधरे ते सपत्ना ये के च राजन्प्रतिशत्रवस्ते। एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥
स्वर रहित पद पाठउत्तर: । त्वम् । अधरे । ते । सऽपत्ना: । ये । के । च । राजन् । प्रतिऽशत्रव: । ते । एकऽवृष: । इन्द्रऽसखा । जिगीवान् । शत्रुऽयताम् । आ । भर । भोजनानि ॥२२.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 6
भाषार्थ -
(राजन) हे राजन् ! (त्वम्) तू (उत्तरः) सर्वोत्कृष्टतर हुआ है, (ते) तेरे (सपत्नाः) शत्रु (अधरे) तेरे नीचे हुए हैं, (ये के च) जो कोई कि (ते) तेरे (प्रतिशत्रवः) प्रतिकूल शत्रु हैं। (एकवृषः) अकेला या मुख्य सुखवर्षी, (इन्द्र-सखा) सम्राट् रूपी मित्रवाला, तू (जिगीवान्) विजयी हुआ है, (शत्रूयताम) शत्रुता चाहने-करनेवालों की (भोजनानि) भोजन-सामग्रियों को (आभर) आहरण कर ले, छीन ले।
टिप्पणी -
[जिगीवान्= जि (जये)+ क्वसुः (लिट्)+ अभ्यासादुत्तरस्य कुत्वम्, "सन्लिटोर्जे:" (अष्टा० ३।१।८)।]