Loading...
अथर्ववेद > काण्ड 4 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 2
    सूक्त - मृगारः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑। येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    य: । उ॒ग्रीणा॑म् । उ॒ग्रऽबा॑हु: । य॒यु: । य: । दा॒न॒वाना॑म् । बल॑म् । आ॒ऽरु॒रोज॑ । येन॑ । जि॒ता: । सिन्ध॑व: । येन॑ । गाव॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.२॥


    स्वर रहित मन्त्र

    य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज। येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    य: । उग्रीणाम् । उग्रऽबाहु: । ययु: । य: । दानवानाम् । बलम् । आऽरुरोज । येन । जिता: । सिन्धव: । येन । गाव: । स: । न: । मुञ्चतु । अंहस: ॥२४.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 2

    भाषार्थ -
    (यः) जो [इन्द्र] (उग्रवाहुः) उग्रबाहु हुआ (उग्रीणाम्) उग्र दानव सेनाओं को (ययुः) हमसे पृथक् करता हैं, (य:) जिसने (दानवानाम्) दानवों के (बलम्) बल को (आरुरोज) पूर्णतया भग्न किया है, (येन) जिसने (सिन्धवः) सिन्धुओं तथा (गाव:) गौओं को (जिताः) जीत लिया है, (सः) वह [इन्द्र] (न:) हमें (अंहस:) पाप से (मुञ्चतु) छुड़ाए।

    इस भाष्य को एडिट करें
    Top