अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 2
य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑। येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठय: । उ॒ग्रीणा॑म् । उ॒ग्रऽबा॑हु: । य॒यु: । य: । दा॒न॒वाना॑म् । बल॑म् । आ॒ऽरु॒रोज॑ । येन॑ । जि॒ता: । सिन्ध॑व: । येन॑ । गाव॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.२॥
स्वर रहित मन्त्र
य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज। येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठय: । उग्रीणाम् । उग्रऽबाहु: । ययु: । य: । दानवानाम् । बलम् । आऽरुरोज । येन । जिता: । सिन्धव: । येन । गाव: । स: । न: । मुञ्चतु । अंहस: ॥२४.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 2
भाषार्थ -
(यः) जो [इन्द्र] (उग्रवाहुः) उग्रबाहु हुआ (उग्रीणाम्) उग्र दानव सेनाओं को (ययुः) हमसे पृथक् करता हैं, (य:) जिसने (दानवानाम्) दानवों के (बलम्) बल को (आरुरोज) पूर्णतया भग्न किया है, (येन) जिसने (सिन्धवः) सिन्धुओं तथा (गाव:) गौओं को (जिताः) जीत लिया है, (सः) वह [इन्द्र] (न:) हमें (अंहस:) पाप से (मुञ्चतु) छुड़ाए।
टिप्पणी -
[ययुः= "यो द्वे च" (उणा० १।२१) द्वारा 'डु:' प्रत्ययः (सायण)। यु अमिश्रणे (अदादिः), अमिश्रण= पृथक्करण। दानवानाम्= दान खण्डने+व: (उणा० १।१५५), नाशक काम क्रोध आदि। (सिन्धवः= स्यन्दन करनेवाले मेपस्थ जल। स्यन्दनशील मेघस्था: आपः यद्वा: नद्य: समुद्रः वा (सायण)। गाव:= आपः [जल] (उणा० २।६८; दयानन्द)]