अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 5
यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ। यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयस्य॑ । जुष्टि॑म् । सो॒मिन॑: । का॒मय॑न्ते । यम् । हव॑न्ते । इषु॑ऽमन्तम् । गोऽइ॑ष्टौ । यस्मि॑न् । अ॒र्क: । शि॒श्रि॒ये । यस्मि॑न् । ओज॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.५॥
स्वर रहित मन्त्र
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ। यस्मिन्नर्कः शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयस्य । जुष्टिम् । सोमिन: । कामयन्ते । यम् । हवन्ते । इषुऽमन्तम् । गोऽइष्टौ । यस्मिन् । अर्क: । शिश्रिये । यस्मिन् । ओज: । स: । न: । मुञ्चतु । अंहस: ॥२४.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 5
भाषार्थ -
(सोमिनः) सोमयज्ञ करनेवाले (यस्य जुष्टिम्) जिसकी प्रीति की (कामयन्ते) कामना करते हैं, (गविष्टौ) जल प्राप्ति की इच्छा में, (इषुमन्तम्) वज्रधारी (यम्) जिस इन्द्र अर्थात् अन्तरिक्षीय विद्युत् का (हवन्ते) आह्वान करते हैं; (यस्मिन्) जिसमें (अर्कः) अर्चना का साधनभूत मन्त्रसमूह तथा सूर्य (शिश्रिये) आश्रय पाये हुए हैं, (यस्मिन्) जिसमें (ओज:) सब ओज आश्रय पाये हुए हैं, (सः) वह (न:) हमें (अंहसः: मुञ्चतु) पाप से छुड़ाए।
टिप्पणी -
[मन्त्र ४ में 'ब्रह्म' का वर्णन हुआ है। उसी का वर्णन मन्त्र ५ में हुआ है। सोमयाजी सोमयज्ञ द्वारा उसकी प्रीति की ही कामना करते हैं। इषुमन्तम्= इन्द्र अर्थात् विद्युत् का वज्रपात तथा परमेश्वरीय न्याय द्वारा कष्टों आदि की प्राप्ति का वज्रपात। अर्क:= मंत्रसमूह "अर्क मन्त्रो भवति यदनेनार्चन्ति" (निरुक्त ५।१।४) तथा अर्कः= सूर्यः। मन्त्र में परमेश्वर से साक्षात् पाप मोचन की प्रार्थना की गई है। गविष्टौ= गौ:= जलम् वा (उणा० २।६८: दयानन्द)+इष्टौ, इषु इच्छायाम् (तुदादि:); कृष्यादि की इच्छा से जल की याचना।]