अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 6
यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्यं प्रथ॒मस्यानु॑बुद्धम्। येनोद्य॑तो॒ वज्रो॒ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठय: । प्र॒थ॒म: । क॒र्म॒ऽकृत्या॑य । ज॒ज्ञे । यस्य॑ । वी॒र्य᳡म् । प्र॒थ॒मस्य॑ । अनु॑ऽबुध्दम् । येन॑ । उत्ऽय॑त: । वज्र॑: । अ॒भि॒ऽआय॑त । अहि॑म् । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.६॥
स्वर रहित मन्त्र
यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम्। येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठय: । प्रथम: । कर्मऽकृत्याय । जज्ञे । यस्य । वीर्यम् । प्रथमस्य । अनुऽबुध्दम् । येन । उत्ऽयत: । वज्र: । अभिऽआयत । अहिम् । स: । न: । मुञ्चतु । अंहस: ॥२४.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 6
भाषार्थ -
(यः) जो (प्रथमः) प्रथमकाल से विद्यमान अर्थात् अनादि परमेश्वर (कर्मकृत्याय) सृष्ट्युत्पत्ति आदि कर्मों के करने के लिए (जज्ञे) प्रकट हुआ, (यस्य प्रथमस्य वीर्यम्) जिस प्रथम अर्थात् आदि के बल को (अनुवुद्धम्) सृष्टि आदि की उत्पत्ति के पश्चात् जाना जाता है; (येन) जिस द्वारा (उद्यत: वज्रः) उठाया हुआ वज्र (अहिम्) मेघ या पाप-सर्प की (अभ्यायत१) साक्षात् हिंसा करता है, (स नो मुञ्चतु अंहसः) वह हमें पाप-सर्प से छुड़ाए।
टिप्पणी -
[जज्ञे= परमेश्वर के सम्बन्ध में प्रयुक्त "जन्" पद प्रकटार्थक होता है, उत्पत्त्यर्थक नहीं, देखो (अथर्व० १३।४ (४)। ३० ३९)।]... [अहि:="मेघः अहिः अयनात्, एत्यन्तरिक्षे। अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च" (निरुक्त २।५।१६)।] [१. अभ्यायत= "अभितः सर्वतः अहिंसीत्। आङ् पूर्वात् यमे: लुङि च्ले: सिच्, अनुनासिकलोपः तथा सिच् लोपः" (सायण)।]