Loading...
अथर्ववेद > काण्ड 4 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 3
    सूक्त - मृगारः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्। यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    य: । च॒र्ष॒णि॒ऽप्र: । वृ॒ष॒भ: । स्व॒:ऽवित् । यस्मै॑ । ग्रावा॑ण: । प्र॒ऽवद॑न्ति । नृ॒म्णम् । यस्य॑ । अ॒ध्व॒र: । स॒प्तऽहो॑ता । मदि॑ष्ठ: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.३॥


    स्वर रहित मन्त्र

    यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम्। यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    य: । चर्षणिऽप्र: । वृषभ: । स्व:ऽवित् । यस्मै । ग्रावाण: । प्रऽवदन्ति । नृम्णम् । यस्य । अध्वर: । सप्तऽहोता । मदिष्ठ: । स: । न: । मुञ्चतु । अंहस: ॥२४.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 3

    भाषार्थ -
    (यः) जो [इन्द्र] (चर्षणिप्रः) मनुष्यों की अभिलाषाओं को पूर्ण करता है, (वृषभः) सुखवर्षी, (स्वर्विद्) और स्वः [सुखविशेष] को प्राप्त हुआ है, (यस्य) जिसके लिए (ग्रावाणः) ग्रावा (नृम्णम्) धन का (प्रवदन्ति) कथन करते हैं; (यस्य) जिसका (अध्वरः) हिंसारहित भक्तियज्ञ (सप्तहोता) सात होताओं द्वारा निष्पन्न होता है, जो (मदिष्ठः) अति हर्षकारी है (सः) वह इन्द्र (न:) हमें (अंहसः) पाप से (मुञ्चतु) छुड़ाए।

    इस भाष्य को एडिट करें
    Top