अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 3
यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्। यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठय: । च॒र्ष॒णि॒ऽप्र: । वृ॒ष॒भ: । स्व॒:ऽवित् । यस्मै॑ । ग्रावा॑ण: । प्र॒ऽवद॑न्ति । नृ॒म्णम् । यस्य॑ । अ॒ध्व॒र: । स॒प्तऽहो॑ता । मदि॑ष्ठ: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.३॥
स्वर रहित मन्त्र
यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम्। यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठय: । चर्षणिऽप्र: । वृषभ: । स्व:ऽवित् । यस्मै । ग्रावाण: । प्रऽवदन्ति । नृम्णम् । यस्य । अध्वर: । सप्तऽहोता । मदिष्ठ: । स: । न: । मुञ्चतु । अंहस: ॥२४.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 3
भाषार्थ -
(यः) जो [इन्द्र] (चर्षणिप्रः) मनुष्यों की अभिलाषाओं को पूर्ण करता है, (वृषभः) सुखवर्षी, (स्वर्विद्) और स्वः [सुखविशेष] को प्राप्त हुआ है, (यस्य) जिसके लिए (ग्रावाणः) ग्रावा (नृम्णम्) धन का (प्रवदन्ति) कथन करते हैं; (यस्य) जिसका (अध्वरः) हिंसारहित भक्तियज्ञ (सप्तहोता) सात होताओं द्वारा निष्पन्न होता है, जो (मदिष्ठः) अति हर्षकारी है (सः) वह इन्द्र (न:) हमें (अंहसः) पाप से (मुञ्चतु) छुड़ाए।
टिप्पणी -
[चर्षणिप्र:= चर्षणयः मनुष्यनाम (निघं० २।३)+ प्रा पूरणे (अदादिः)। स्वः= सुखविशेष (दयानन्द)। ग्रावाण:= गृणातेर्वा (निरुक्त ९।१।७-८); "विद्वांसो हि ग्रावाणः" (शत० ३।९।३।४)। नृम्णम्= धननाम (निघं० २।१०); बलनाम (निघं० २।९)। सप्तहोतार:= सात 'होता' ऋत्विक्१)।] [१ भक्तियज्ञ के ७ होता=पञ्च ज्ञानेन्द्रियाँ, मन तथा जीवात्मा।]