अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 2
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठप्र॒ति॒स्थे इति॑ प्र॒ति॒ऽस्थे । हि । अभ॑वतम् । वसू॑नाम् । प्रवृ॑ध्दे इति॒ प्रऽवृ॑ध्दे । दे॒वी॒ इति॑ । सु॒भगे॒ इति॑ सुऽभगे । उ॒रू॒ची॒ इति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ ।ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.२॥
स्वर रहित मन्त्र
प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठप्रतिस्थे इति प्रतिऽस्थे । हि । अभवतम् । वसूनाम् । प्रवृध्दे इति प्रऽवृध्दे । देवी इति । सुभगे इति सुऽभगे । उरूची इति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति ।ते इति । न: । मुञ्चतम् । अंहस: ॥२६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 2
भाषार्थ -
(हि) निश्चय से (वसूनाम्) संपत्तियों के (प्रतिष्ठे) प्रकर्षरूप में स्थिति-स्थान, (प्रवृद्धे) परिमाणों में बहुत बढ़ी हुई, (देवी) दान देनेवाली [वसुओं का दान], (सुभगे) सौभाग्यप्रद, (उरूची) सदा विस्तारवाली (अभवतम्) तुम दोनों हुई (द्यावापृथिवी) द्यौ और पृथिवी, (मे) मेरे लिए (स्योने) सुखस्वरूप (भवतम्) होवें, (तौ) वे तुम दोनों (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।
टिप्पणी -
[देवी= देवो दानाद्वा, द्वीपनाद्वा, द्योतनाद्वा, द्युस्थानो भवतीति वा (निरुक्त ७।४।१५)। स्योनम् सुखनाम (निघं० ३।६)।]