अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 5
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठये इति॑ । उ॒स्रिया॑: । बि॒भृ॒थ: । ये इति॑ । वन॒स्पती॑न् । ययो॑: । वा॒म् । विश्वा॑ । भुव॑नानि । अ॒न्त: । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.५॥
स्वर रहित मन्त्र
ये उस्रिया बिभृथो ये वनस्पतीन्ययोर्वां विश्वा भुवनान्यन्तः। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठये इति । उस्रिया: । बिभृथ: । ये इति । वनस्पतीन् । ययो: । वाम् । विश्वा । भुवनानि । अन्त: । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 5
भाषार्थ -
(ये द्यावापृथिवी) जो तुम हे द्यौ: और पृथिवी! (उस्रियाः) रश्मिवालों [चन्द्र, नक्षत्र-ताराओं] को, तथा (ये वनस्पतीन्) जो वनस्पतियों को (विभृथः) धारित-पोषित करती हो, अथवा (ययोः, वां, अन्तः) जिन दो के भीतर (विश्वा भुवनानि) सब भुवन हैं; वे तुम (मे) मेरे लिए (स्योने) सुखपद (भवतम्) होओ, (ते) वे तुम दोनों (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।
टिप्पणी -
[उस्रा:= रश्मियाँ, उस्रिया:= रश्मिवाले। अंहसः= अन्धकार और क्षुधारूपी पाप से। वनस्पतियों और रश्मियों का परस्पर सम्बन्ध है।]