Loading...
अथर्ववेद > काण्ड 4 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 6
    सूक्त - मृगारः देवता - द्यावापृथिवी छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति॑। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ये इति॑ । की॒लाले॑न । त॒र्पय॑थ: । ये इति॑ । घृ॒तेन॑ । याभ्या॑म्‌ । ऋ॒ते । न । किम् । च॒न । श॒क्नुवन्ति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.६॥


    स्वर रहित मन्त्र

    ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ये इति । कीलालेन । तर्पयथ: । ये इति । घृतेन । याभ्याम्‌ । ऋते । न । किम् । चन । शक्नुवन्ति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 6

    भाषार्थ -
    (ये) जो तुम दो (कीलालेन) अन्न द्वारा (तर्पयथः) तृप्त करते हो, (ये) जो (घृतेन) घृत द्वारा तृप्त करते हो, (याभ्याम्, ऋते) जिन दो के बिना (किम् चन) कुछ भी (न शक्नुवन्ति) नहीं कर सकते, वे (द्यावापृथिवी) द्यौः और पृथिवी (मे) मेरे लिए (स्योने भवतम्) सुखप्रद होवें। (ते) वे तुम दोनों (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।

    इस भाष्य को एडिट करें
    Top