Loading...
अथर्ववेद > काण्ड 4 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 1
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - त्रिष्टुप् सूक्तम् - सेनानिरीक्षण सूक्त

    त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्। ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

    स्वर सहित पद पाठ

    त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्त॑: । हर्ष॑माणा: । हृ॒षि॒तास॑: । म॒रु॒त्व॒न् । ति॒ग्मऽइ॑षव: । आयु॑धा । स॒म्ऽशिशा॑ना: । उप॑ । प्र । य॒न्तु॒ । नर॑: । अ॒ग्निऽरू॑पा: ॥३१.१॥


    स्वर रहित मन्त्र

    त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन्। तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥

    स्वर रहित पद पाठ

    त्वया । मन्यो इति । सऽरथम् । आऽरुजन्त: । हर्षमाणा: । हृषितास: । मरुत्वन् । तिग्मऽइषव: । आयुधा । सम्ऽशिशाना: । उप । प्र । यन्तु । नर: । अग्निऽरूपा: ॥३१.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 1

    भाषार्थ -
    (मरुत्वन्) मारु-सैनिकों वाले (मन्यो) हे बोधयुक्त१ क्रोध! (त्वया) तुझ सहायक के साथ, (सरथम्) रथोंवाले शत्रु को-(हर्षमाना:) प्रसन्न होते हुए, (हृषितास:) और प्रजाजन को प्रसन्न करते हुए-हम सैनिक (आरुजन्तः) पूर्णतया भग्न करते हुए, (तिग्मेषव:) तीक्ष्ण इषुओंवाले, तथा (आयुधा) अन्य युद्धसाधनों के (संशिशानाः) सम्यक् तेज करते हुए हों, और [राजा के] (अग्निरूपाः) अग्निरूप हुए (नरः) सैनिक नर (उप) शत्रुदल के समीप (प्र यन्तु) प्रयाण करें।

    इस भाष्य को एडिट करें
    Top