अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 7
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनानिरीक्षण सूक्त
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः। भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥
स्वर सहित पद पाठसम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् ।अ॒स्मभ्य॑म् । ध॒त्ता॒म् । वरु॑ण: । च॒ । म॒न्यु: । भिय॑: । दधा॑ना: । हृद॑येषु । शत्र॑व: । परा॑जितास: । अप॑ । नि । ल॒य॒न्ता॒म् ॥३१.७॥
स्वर रहित मन्त्र
संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः। भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥
स्वर रहित पद पाठसम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् ।अस्मभ्यम् । धत्ताम् । वरुण: । च । मन्यु: । भिय: । दधाना: । हृदयेषु । शत्रव: । पराजितास: । अप । नि । लयन्ताम् ॥३१.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 7
भाषार्थ -
(संसृष्टम्) शत्रु के साथ संसर्ग में अर्थात् युद्ध में प्राप्त धन [संसृजि, मन्त्र ६], (समाकृतम्) तथा उसके राष्ट्र में पूर्वतः एकत्रित किया धन, (उभयम्) यह द्विविध धन, (वरुणः च मन्युः) वरुण राजा और बोधयुक्त क्रोध, (अस्मभ्यम्) हम प्रजाजनों को या हम अधिकारियों को, (धत्ताम्) प्रदान कर दें; (पराजितासः, शत्रु:) पराजित हुए शत्रु (हृदयेषु) हृदयों में (भिथ:) भयों को (दधानाः) धारण करते हुए (अप) संग्रामभूमि से अपगत होकर (निलयन्ताम्) निलीन हो जाएँ, छिप जाएँ।
टिप्पणी -
[युद्ध में प्राप्त धन प्रजाजनों में बाँट देना चाहिए, या राजकोष में जमा करना चाहिए। वरुणः= प्रजा द्वारा वरा हुआ, चुना हुआ, राष्ट्र का राजा, "इन्द्रश्च सम्राट् वरुणश्च राजा" (यजु:० ८।३७)।]