अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 1
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनासंयोजन सूक्त
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक्। सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा व॒यं सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
स्वर सहित पद पाठय: । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सह॑: । ओज॑: । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । स॒ह्याम्॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । व॒यम् । सह॑:ऽकृतेन । सह॑सा । सह॑स्वता ॥३२.१॥
स्वर रहित मन्त्र
यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥
स्वर रहित पद पाठय: । ते । मन्यो इति । अविधत् । वज्र । सायक । सह: । ओज: । पुष्यति । विश्वम् । आनुषक् । सह्याम् । दासम् । आर्यम् । त्वया । युजा । वयम् । सह:ऽकृतेन । सहसा । सहस्वता ॥३२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 1
भाषार्थ -
(मन्यो) हे बोधयुक्त क्रोध। (य:) जो पुरुष (ते) तेरी (अविधत) सेवा करता है (वज्र! सायक!) ही वज्ररूप! तथा शत्रुओं के लिए अन्तकारी! वह (विश्वम् सहः) शत्रुपराभवकारी सब बल को, और (ओजः) ओज को (आनुषक्) निरन्तर (पुष्यति) परिपुष्ट करता है। (सहस्कृतेन) साहसपूर्वक उत्पादित (सहस्वता) पराभव शक्तिवाले (सहसा) बल द्वारा, (त्वया युजा) हे मन्यु! तुझ साथी के साथ (वयम्) हम (दासम्, आर्यम्) दास और आर्य का (साह्याम) पराभव करें।
टिप्पणी -
[दासम्= दसु उपक्षये (दिवादिः) जो हमारा उपक्षय अर्थात विनाश करता है; आर्यम्= जो आर्य अर्थात् श्रेष्ठ होता हुआ भी, भ्रमवश, हमपर आक्रमण करता है, यह जानकर कि अमुक आर्य राजा मेरे को हथियाना चाहता है। अविधत्= विधेम परिचरणकर्मा (निघं० ३।५)।]