अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 2
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः। म॒न्युर्विश॑ ईडते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥
स्वर सहित पद पाठम॒न्यु: । इन्द्र॑: । म॒न्यु: । ए॒व । आ॒स॒ । दे॒व: । म॒न्यु: । होता॑ । वरु॑ण: । जा॒तऽवे॑दा: । म॒न्युम् । विश॑: । ई॒ड॒ते॒ । मानु॑षी: । या: । पा॒हि । न॒: । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषा॑:॥३२.२॥
स्वर रहित मन्त्र
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः। मन्युर्विश ईडते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥
स्वर रहित पद पाठमन्यु: । इन्द्र: । मन्यु: । एव । आस । देव: । मन्यु: । होता । वरुण: । जातऽवेदा: । मन्युम् । विश: । ईडते । मानुषी: । या: । पाहि । न: । मन्यो इति । तपसा । सऽजोषा:॥३२.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 2
भाषार्थ -
(इन्द्रः) सम्राट् (मन्युः) मन्यु है, (देवः) मन्युदेव (मन्यु एव आस) तो मन्यु ही है, (होता) आह्वाता अग्नि (मन्युः) मन्यु है, (जातवेदाः१ वरुणः) ज्ञानी तथा धनी वरुण राजा, अर्थात् शत्रुनिवारक राजा मन्यु है; (या:) जो (मानुषी: विशः) मानुष प्रजाएँ हैं वे (मन्युम्, ईडते) मन्यु को ही स्तुति करती हैं, उसका गुणगान करती हैं, (तपसा) ताप अर्थात् जोश के साथ (सजोषाः) प्रीतिवाले (मन्यो) हे मन्यु! (नः पाहि) हमारी पालना कर, रक्षा कर।
टिप्पणी -
[होता= देवानाम् आह्वाता अग्निः। सजोषा:= जुषी प्रीतिसेवनयोः (तुदादिः)। मन्त्र में इन्द्रादि के स्वरूपों का अपह्रव अर्थात् अपलाप कर, उन्हें केवल मन्युरूप कहने से युद्ध में मन्यु के अतिशय की आवश्यकता को सूचित किया है। सैनिकों और अधिकारियों के मनों में यदि मन्यु की उग्रता न हो तो युद्ध में सफलता नहीं हो सकती। इस प्रकार युद्ध में मन्यु ही पालक तथा रक्षक होता है।] [१. जात+वेदस् (विद् ज्ञाने); जातवेदस्= (वेदः धनम्) "वेदः धननाम" (निघं० २।१०)। तथा जातवेदा:= "जातवित्तो या जातधनः। जातविद्यो वा जातप्रज्ञानः" (निरुक्त ७।५।१९)।]