अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 6
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
अ॒यं ते॑ अ॒स्म्युप॑ न॒ एह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वदावन्। मन्यो॑ वज्रिन्न॒भि न॒ आ व॑वृत्स्व॒ हना॑व॒ दस्यूं॑रु॒त बो॑ध्या॒पेः ॥
स्वर सहित पद पाठअ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । न॒: । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒न: । स॒हु॒रे॒ । वि॒श्व॒ऽदा॒व॒न् । मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । न॒: । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पे: ॥३२.६॥
स्वर रहित मन्त्र
अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन्। मन्यो वज्रिन्नभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥
स्वर रहित पद पाठअयम् । ते । अस्मि । उप । न: । आ । इहि । अर्वाङ् । प्रतीचीन: । सहुरे । विश्वऽदावन् । मन्यो इति । वज्रिन् । अभि । न: । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपे: ॥३२.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 6
भाषार्थ -
(सहुरे) हे सहनशील या पराभवकारी! (विश्वदावन्) तथा हे समग्र शक्ति प्रदान करनेवाले मन्यु! (अयम्) यह मैं (ते) तेरा-अपना (अस्मि) हूँ, (प्रतीचीन:) शत्रुओं के प्रति जाता हुआ तू (अर्वाङ) हमारी ओर हुआ (न: उप) हमारे समीप (एहि) आया कर; (वज्रिन्) हे शत्रुवर्जक आयुध या बल को धारण करनेवाले (मन्यो) मन्यु! (न: अभि) हमारे अभिमुख (आववृत्स्व) लौट आया कर, (दस्युन् हनाव) ताकि हम दोनों मिलकर [भविष्य में भी] उपक्षयकारियों का हनन कर पाएँ, (उत) तथा (आपे:) मुझे अपना बन्धु (बोधि) तू जान।
टिप्पणी -
[आपे:= आपिम्, आप्तम्, बन्धुभूतम्, मां बोधि (सायण); अथवा "अपना जान। मैं तेरा अपना हूँ, यह जान।"]