Loading...
अथर्ववेद > काण्ड 4 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 5
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - जगती सूक्तम् - सेनानिरीक्षण सूक्त

    वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वोस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥

    स्वर सहित पद पाठ

    वि॒जे॒ष॒ऽकृत् । इन्द्र॑:ऽइव । अ॒न॒व॒ऽब्र॒व: । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपा: । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यत॑: । आ॒ऽब॒भूथ॑ ॥३१.५॥


    स्वर रहित मन्त्र

    विजेषकृदिन्द्र इवानवब्रवोस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥

    स्वर रहित पद पाठ

    विजेषऽकृत् । इन्द्र:ऽइव । अनवऽब्रव: । अस्माकम् । मन्यो इति । अधिऽपा: । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यत: । आऽबभूथ ॥३१.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 5

    भाषार्थ -
    (विजेषकृत) विजयकारी (इन्द्रः इव) सम्राट् के सदृश, (अनवब्रवः) विरोध में अवचनीय (मन्यो) हे बोधयुक्त क्रोध! तू (इह) इस संग्राम में (अस्माकम्) हमारा (अधिपाः) अधिपालक अर्थात रक्षक नेता (भव) हो; (सहुरे) हे पराभव करनेवाले। (ते) तेरे (प्रियं नाम) प्रियनाम [मन्यु] का (गृणीमसि) हम उच्चारण करते हैं, स्तवन करते हैं। (तम, उत्सम) उस स्रोत को (विद्म) हम जानते है, (यतः) जहाँ से तु (आवभूथ) आ प्रकट हुआ है।

    इस भाष्य को एडिट करें
    Top