Loading...
अथर्ववेद > काण्ड 4 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 3
    सूक्त - गरुत्मान् देवता - सुपर्णः छन्दः - अनुष्टुप् सूक्तम् - विषघ्न सूक्त

    सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्। नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥

    स्वर सहित पद पाठ

    सु॒ऽप॒र्ण: । त्वा॒ । ग॒रुत्मा॑न् । विष॑ । प्र॒थ॒मम् । आ॒व॒य॒त् । न । अ॒मी॒म॒द॒: । न । अ॒रू॒रु॒प॒: । उ॒त । अ॒स्मै॒ । अ॒भ॒व॒: । पि॒तु: ॥६.३॥


    स्वर रहित मन्त्र

    सुपर्णस्त्वा गरुत्मान्विष प्रथममावयत्। नामीमदो नारूरुप उतास्मा अभवः पितुः ॥

    स्वर रहित पद पाठ

    सुऽपर्ण: । त्वा । गरुत्मान् । विष । प्रथमम् । आवयत् । न । अमीमद: । न । अरूरुप: । उत । अस्मै । अभव: । पितु: ॥६.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 3

    भाषार्थ -
    (विष) हे विष! (सुपर्णः गुरुत्मान्) सुन्दर पंखोंवाले (गरुड़) ने (प्रथमम्) पहिले (त्वा) तुझे (आवयत्) खाया, (न अमीमदः) वह न मद१ से उन्मत्त हुआ, (न अरूरुपः) न मोहग्रस्त हुआ, (उत) अपितु (अस्मै) इसके लिए विष (पितुः) अन्नरूप (अभव:) हो गया।

    इस भाष्य को एडिट करें
    Top