अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 5
श॒ल्याद्वि॒षं निर॑वोचं॒ प्राञ्ज॑नादु॒त प॑र्ण॒धेः। अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हं वि॒षम् ॥
स्वर सहित पद पाठश॒ल्यात् । वि॒षम् । नि: । अ॒वो॒च॒म् । प्र॒ऽअञ्ज॑नात् । उ॒त । प॒र्ण॒ऽधे: । अ॒पा॒ष्ठात् । शृङ्गा॑त् । कुल्म॑लात् । नि: । अ॒वो॒च॒म् । अ॒हम् । वि॒षम् ॥६.५॥
स्वर रहित मन्त्र
शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः। अपाष्ठाच्छृङ्गात्कुल्मलान्निरवोचमहं विषम् ॥
स्वर रहित पद पाठशल्यात् । विषम् । नि: । अवोचम् । प्रऽअञ्जनात् । उत । पर्णऽधे: । अपाष्ठात् । शृङ्गात् । कुल्मलात् । नि: । अवोचम् । अहम् । विषम् ॥६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 5
भाषार्थ -
(शल्यात्) बाण के लोहमय मुखाग्र से, (प्राञ्जनात्) बाण में विष के प्रलेप से, (उत) तथा (पर्णधेः) पुंखधारी बाण-दण्ड से (विषम्) विष को (निर् अवोचम्) निकाल देना मैंने कह दिया है। (अपाष्ठात्) आस्था-रहित अर्थात् टूटे-फूटे (शृङ्गात्) वाणाग्र में लगे सींग से, (कुल्मलात्) या किसी पाप से उत्पन्न (विषम्) विष को (निर् अवोचम्, अहम्) निकाल देना मैंने कह दिया है।
टिप्पणी -
[कुल्मलम् पापम् (उणा० ४.१८९, दयानन्द)। अथवा कुलस्य परिवारस्य मलम् अस्वच्छता, मलिनता।]