अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 1
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - राज्यभिषेक सूक्त
भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव। तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॒ रा॒ज्यमनु॑ मन्यतामि॒दम् ॥
स्वर सहित पद पाठभू॒त: । भू॒तेषु॑ । पय॑: । आ । द॒धा॒ति॒ । स: । भू॒ताना॑म् । अधि॑ऽपति: । ब॒भू॒व॒ । तस्य॑ । मृ॒त्यु: । च॒र॒ति॒ । रा॒ज॒ऽसूय॑म् । स: । राजा॑ । रा॒ज्यम् । अनु॑ । म॒न्य॒ता॒म् । इदम् ॥८.१॥
स्वर रहित मन्त्र
भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव। तस्य मृत्युश्चरति राजसूयं स राजा राज्यमनु मन्यतामिदम् ॥
स्वर रहित पद पाठभूत: । भूतेषु । पय: । आ । दधाति । स: । भूतानाम् । अधिऽपति: । बभूव । तस्य । मृत्यु: । चरति । राजऽसूयम् । स: । राजा । राज्यम् । अनु । मन्यताम् । इदम् ॥८.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 1
भाषार्थ -
(भूतः) सत्तासम्पन्न राजा (भूतेषु) सत्तासम्पन्न प्रजाजनों में (पय:) पेय-जल को (आ दधाति) सर्वत्र स्थापित करता है। (स:) वह राजा (भूतानाम्) सत्ता सम्पन्न प्रजाजनों का (अधिपतिः वभूव) अधिष्ठाता या मुझे आरक्षण हुआ है। (तस्य) उस राजा के (राजसूयम्) राजोत्पादक यज्ञ में (मृत्यु:) मृत्यु भी अधीनस्थ हुई (चरति) विचरती है, (सः राजा) वह राजा (इदम् राज्यम्) इस राज्य को (अनुमन्यताम्) अनुमति करे, स्वीकृत करें।
टिप्पणी -
[भूतः= भू सतायाम्+क्तः सत्तासम्पन्न, शक्तिसम्पन्न, सत्त्वसम्पन्न। पय:=पेयजल, पेयपद में धात्वर्थ अबविवक्षित है, अभिप्रेत है जन सामान्य। "जल" पान, स्नान, कृषि तथा उद्योग के कर्मों के लिए प्रजाजनों में स्थापित करना अभिप्रेत है। मृत्युः= राजा के राज्य में मानो राजा की अधीनता में हुई मृत्यु विचरती है। अनुमन्यताम्= अनुमति अर्थात् स्वीकृति अभिप्रेत है राज्याधिपति बनने के लिए।]