अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 6
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - अनुष्टुप्
सूक्तम् - राज्यभिषेक सूक्त
अ॒भि त्वा॒ वर्च॑सासिच॒न्नापो॑ दि॒व्याः पय॑स्वतीः। यथासो॑ मित्र॒वर्ध॑न॒स्तथा॑ त्वा सवि॒ता क॑रत् ॥
स्वर सहित पद पाठअ॒भि । त्वा॒ । वर्च॑सा । अ॒सि॒च॒न् । आप॑: । दि॒व्या: । पय॑स्वती: । यथा॑ । अस॑: । मि॒त्र॒ऽवर्ध॑न: । तथा॑ । त्वा॒ । स॒वि॒ता । क॒र॒त् ॥८.६॥
स्वर रहित मन्त्र
अभि त्वा वर्चसासिचन्नापो दिव्याः पयस्वतीः। यथासो मित्रवर्धनस्तथा त्वा सविता करत् ॥
स्वर रहित पद पाठअभि । त्वा । वर्चसा । असिचन् । आप: । दिव्या: । पयस्वती: । यथा । अस: । मित्रऽवर्धन: । तथा । त्वा । सविता । करत् ॥८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 6
भाषार्थ -
[हे राजन] (दिव्याः पयस्वतीः आपः) सारिष्ठ, द्युलोक से वर्षा के जल, (त्वा) तुझे (वर्चसा) वर्चस् द्वारा (अभि असिञ्चन्) अभिषिक्त करें; (यथा) जिस प्रकार कि (मित्रवर्धनः असः) तु पर-राष्ट्र में मित्रसंख्या को तथा अन्ताराष्ट्रिय मित्रों की संख्या को बढ़ानेवाले हो, (तथा) उस प्रकार (सविता) सर्वोत्पादक परमेश्वर (त्वा) तुझे (करत्) करे।
टिप्पणी -
[द्युलोक से प्राप्त वर्षा-जल स्वच्छ होता है, भूमिष्ठ जल भी वर्षा द्वारा ही प्राप्त होता है, परन्तु भूमि के पदार्थों में मिलकर पूर्णतया स्वच्छ नहीं रहता। अन्ताराष्ट्रिय= अन्तर्राष्ट्रिय।]