Loading...
अथर्ववेद > काण्ड 4 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 7
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः, आपः, राज्याभिषेकः छन्दः - भुरिगनुष्टुप् सूक्तम् - राज्यभिषेक सूक्त

    ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय। स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्वन्तः ॥

    स्वर सहित पद पाठ

    ए॒ना । व्या॒घ्रम् । प॒रि॒ऽस॒स्व॒जा॒ना: । सिं॒हम् । हि॒न्व॒न्ति॒ । म॒ह॒ते । सौभ॑गाय । स॒मु॒द्रम् । न । सु॒ऽभुव॑: । त॒स्थि॒ऽवांस॑म् । म॒र्मृ॒ज्यन्ते॑ । द्वी॒पिन॑म् । अ॒प्ऽसु । अ॒न्त: ॥८.७॥


    स्वर रहित मन्त्र

    एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय। समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥

    स्वर रहित पद पाठ

    एना । व्याघ्रम् । परिऽसस्वजाना: । सिंहम् । हिन्वन्ति । महते । सौभगाय । समुद्रम् । न । सुऽभुव: । तस्थिऽवांसम् । मर्मृज्यन्ते । द्वीपिनम् । अप्ऽसु । अन्त: ॥८.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 7

    भाषार्थ -
    (व्याघ्रम्) व्याघ्रवत् पराक्रम करनेवाले राजा का (परिषस्वजाना:) सब ओर आलिङ्गन करते हुए (इमाः) ये आपः अर्थात् जल, (सिंहम्) सिंह-तुल्य पराक्रमी राजा को (महते सौभगाय) महान् उत्तमैश्वर्य तथा महाशोभा के लिए (हिन्वन्ति) प्रीणित या प्रेरित करते हैं। (सुभुव:) उत्तम स्थितिवाले प्रजाजन, (अप्सु अन्तः) जलों के भीतर (तस्थिवांसम्) स्थित हुए (द्वीपिनम्) चीते को (मर्मृज्यन्ते) बार-बार जल द्वारा शुद्ध-पवित्र करते हैं, (न) जैसेकि (सुभुवः) उत्तम भूमि के जल (समुद्रम्) समुद्र को पवित्र करते हैं।

    इस भाष्य को एडिट करें
    Top