Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 2
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - आञ्जन सूक्त

    प॑रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवा॑मसि। अश्वा॑ना॒मर्व॑तां परि॒पाणा॑य तस्थिषे ॥

    स्वर सहित पद पाठ

    प॒रि॒ऽपान॑म् । पुरु॑षाणाम् । प॒रि॒ऽपान॑म् । गवा॑म् । अ॒सि॒ । अश्वा॑नाम् । अर्व॑ताम् । प॒रि॒ऽपाना॑य । त॒स्थि॒षे॒ ॥९.२॥


    स्वर रहित मन्त्र

    परिपाणं पुरुषाणां परिपाणं गवामसि। अश्वानामर्वतां परिपाणाय तस्थिषे ॥

    स्वर रहित पद पाठ

    परिऽपानम् । पुरुषाणाम् । परिऽपानम् । गवाम् । असि । अश्वानाम् । अर्वताम् । परिऽपानाय । तस्थिषे ॥९.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 2

    भाषार्थ -
    (पुरुषाणाम्) पुरुषों का (परिपाणाम्) परिरक्षक, परिपालक, (गवाम्) गौओं का (परिपाणम) परिरक्षक, परिपालक (असि) तू है। (अर्वताम्) वेगवाले (अश्वानाम्) अश्वों के (परिपाणाय) परीक्षण, परिपालन के लिए (तस्थिषे) तू स्थित हुआ है।

    इस भाष्य को एडिट करें
    Top