Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 6
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - अनुष्टुप् सूक्तम् - आञ्जन सूक्त

    अ॑सन्म॒न्त्राद्दु॒ष्वप्न्या॑द्दुष्कृ॒ताच्छम॑लादु॒त। दु॒र्हार्द॒श्चक्षु॑षो घो॒रात्तस्मा॑न्नः पाह्याञ्जन ॥

    स्वर सहित पद पाठ

    अ॒स॒त्ऽम॒न्त्रात् । दु॒:ऽस्वप्न्या॑त् । दु॒:ऽकृ॒तात् । शम॑लात् । उ॒त । दु॒:ऽहार्द॑: । चक्षु॑ष: । घो॒रात् । तस्मा॑त् । न॒: । पा॒हि॒ । आ॒ऽअ॒ञ्ज॒न॒ ॥९.६॥


    स्वर रहित मन्त्र

    असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत। दुर्हार्दश्चक्षुषो घोरात्तस्मान्नः पाह्याञ्जन ॥

    स्वर रहित पद पाठ

    असत्ऽमन्त्रात् । दु:ऽस्वप्न्यात् । दु:ऽकृतात् । शमलात् । उत । दु:ऽहार्द: । चक्षुष: । घोरात् । तस्मात् । न: । पाहि । आऽअञ्जन ॥९.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 6

    भाषार्थ -
    (आञ्जन) हे सर्वत्र अभिव्यक्ति करनेवाले ब्रह्म-पुरुष ! (असत् मन्त्रात्) बुरी मन्त्रणा अर्थात् गुप्त मन्त्रणा से (दुष्बप्न्यात्) बुरी स्वप्नों से प्राप्त विकलता से, (दुष्कृतात्) दुष्कर्म से, (उत) तथा (शमलात्) पाप से (दुर्हाद:) हृदय की दुर्भावना से, (घोरात् चक्षुष:) चक्षु के घोरपन से, (तस्मात्) उस कथित प्रत्येक से (न:) हमारी (पाहि) रक्षा कर।

    इस भाष्य को एडिट करें
    Top