Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 8
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - अनुष्टुप् सूक्तम् - आञ्जन सूक्त

    त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑। वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ॥

    स्वर सहित पद पाठ

    त्रय॑: । दा॒सा: । आ॒ऽअञ्ज॑नस्य । त॒क्मा । ब॒लास॑: । आत् । अहि॑: । वर्षि॑ष्ठ: । पर्व॑तानाम् । त्रि॒ऽक॒कुत् । नाम॑ । ते॒ । पि॒ता ॥९.८॥


    स्वर रहित मन्त्र

    त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः। वर्षिष्ठः पर्वतानां त्रिककुन्नाम ते पिता ॥

    स्वर रहित पद पाठ

    त्रय: । दासा: । आऽअञ्जनस्य । तक्मा । बलास: । आत् । अहि: । वर्षिष्ठ: । पर्वतानाम् । त्रिऽककुत् । नाम । ते । पिता ॥९.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 8

    भाषार्थ -
    (आञ्जनस्य) सर्वत्र अभिव्यक्ति करनेवाले ब्रह्म-पुरुष के (त्रयः) तीन (दासाः) दासवत् वशवर्ती हैं [सायण], या उपक्षयनीय हैं, (तक्मा) कृच्छ्र जीवन अर्थात् कष्टमय जीवन, (बलास:) वल की क्षेपण अर्थात् बल का अभाव, (आत्) तदनन्तर (अहिः१) सर्पवत् परछिद्र-प्रवेश पुरुष। (पर्वतानाम्) पर्वतों में (वर्षिष्ठः) सबसे वृद्ध अर्थात पुरातन या सुखवर्षी (त्रिककुद् नाम) तीन ककुदोंवाला पर्वत (ते) हे ब्रह्म-पुरुष! तेरा (पिता) पिता है।

    इस भाष्य को एडिट करें
    Top