अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - सविता
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - अमृतप्रदाता सूक्त
तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः स॒त्यस्य॒ युवा॑न॒म्। अद्रो॑घवाचं सु॒शेव॑म् ॥
स्वर सहित पद पाठतम् । ऊं॒ इति॑ । स्तु॒हि॒ । य: । अ॒न्त: । सिन्धौ॑ । सू॒नु: । स॒त्यस्य॑ । युवा॑नम् । अद्रो॑घऽवाचम् । सु॒ऽशेव॑म् ॥१.२॥
स्वर रहित मन्त्र
तमु ष्टुहि यो अन्तः सिन्धौ सूनुः सत्यस्य युवानम्। अद्रोघवाचं सुशेवम् ॥
स्वर रहित पद पाठतम् । ऊं इति । स्तुहि । य: । अन्त: । सिन्धौ । सूनु: । सत्यस्य । युवानम् । अद्रोघऽवाचम् । सुऽशेवम् ॥१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 2
भाषार्थ -
(तम्, उ) उस की ही (स्तुहि) स्तुति कर, (यः) जो कि (सिन्धौ) हृदय समुद्र के (अन्तः) भीतर है, (सत्यस्य) सत्यज्ञान का (सूनु:) प्रेरक या उत्पादक है, (युवानम्) सदा युवा, (अद्रोधवाचम्) द्रोहरहित वेदवाणी का स्वामी और (सुशेवम्) उत्तम सुखदायक है।
टिप्पणी -
[सिन्धुः= हृदय-समुद्र। यथा "सिन्धुसृत्याय" (अथर्व० १०।२।१२); तथा "हृद्यात् समुद्रात्" (यजु० १७-९३)। सूनु:= षू प्रेरणे (तुदादिः), तथा षूङ् प्रसवे (दिवादिः)। शेवम् सुखनाम (निघं० ३।६)]