अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - अमृतप्रदाता सूक्त
स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑। उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ॥
स्वर सहित पद पाठस: । घ॒ । न॒: । दे॒व: । स॒वि॒ता । सा॒वि॒ष॒त् । अ॒मृता॑नि । भूरि॑ । उ॒भे इति॑ । सु॒स्तु॒ती इति॑ सु॒ऽस्तु॒ती । सु॒ऽगात॑वे ॥१.३॥
स्वर रहित मन्त्र
स घा नो देवः सविता साविषदमृतानि भूरि। उभे सुष्टुती सुगातवे ॥
स्वर रहित पद पाठस: । घ । न: । देव: । सविता । साविषत् । अमृतानि । भूरि । उभे इति । सुस्तुती इति सुऽस्तुती । सुऽगातवे ॥१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 3
भाषार्थ -
(सः घ) वह ही (सविता देवः) सविता देव (नः) हमें (भूरि) प्रभूत (अमृतानि१) अमर होने के साधन (साविषत्) प्रेरित करे या करता है, ताकि (उभे) दोनों अर्थात् प्रातःसायम् की (सुष्टुतो) उत्तम-स्तुतियां (सुगातवे) उत्तम प्रकार से हम गाएं।
टिप्पणी -
[साविषत्१ = षू प्रेरणे (तुदादिः), लेटि अडागम: "सिब्बहुलं णिद् वक्तव्य:" इति बुद्ध्यावादेशौ। सविता = (मन्त्र १)]। [१. अथवा "दीर्घजीवन के प्रभूत साधनों को प्रेरित करे या करता है"।]