Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 3
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च। तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ॥
स्वर सहित पद पाठआ॒ऽअञ्ज॑नस्य । म॒दुघ॑स्य । कुष्ठ॑स्य । नल॑दस्य । च॒ । तु॒र: । भग॑स्य । हस्ता॑भ्याम् । अ॒नु॒ऽरोध॑नम् । उत् । भ॒रे॒ ॥१०२.३॥
स्वर रहित मन्त्र
आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च। तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥
स्वर रहित पद पाठआऽअञ्जनस्य । मदुघस्य । कुष्ठस्य । नलदस्य । च । तुर: । भगस्य । हस्ताभ्याम् । अनुऽरोधनम् । उत् । भरे ॥१०२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 3
भाषार्थ -
(आञ्जनस्य) शरीर से शोभा वाला तथा तेरी कामना वाला (मदुघस्य) मधुर वचनों का दोहन करनेवाला अर्थात् मधुरभाषी, (कुष्ठस्य) मेरे प्रति तेरी विरक्तता के कारण कुत्सितावस्था में स्थित, (च) और (नलदस्य) तुझे भाषण देने वाला अर्थात् तेरे साथ बोल रहा, (तुरः) तेरे कामनाओं को शीघ्र पूर्ण करने वाला, (भगस्य) तथा ऐश्वर्यसम्पन्न जो मैं हूं, उस मेरे (हस्ताभ्याम्) निज हाथों द्वारा (अनुरोधनम्) तेरी कामना का (उद्भरे) मैं उद्धार करता हूँ, उसे पूर्ण करता हूँ।
टिप्पणी -
[मन्त्र में हस्ताभ्याम् से पूर्व "तस्य मम" का अध्याहार अपेक्षित है। आञ्जनस्य= अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (रुधादिः) में अभिव्यक्ति और कान्ति अर्थात् कामना अभिप्रेत है। मदुघस्य= मधुदुघस्य। यथा मदुघात्= मधुदुधात्, दुह प्रपूरणे। मधुशब्दोपपदात्, अस्मात् "दुहः कब् घश्च" (अष्टा० ३।२।७०) इति कप् प्रत्ययः, तत्सन्नियोगेन घत्वं च [हकारस्य]। मधुशब्दे धुलोपश्छान्दसः" (सायण, अथर्व १।३४।४)। कुष्ठस्य = कु = (कुत्सितावस्था)+स्थ, अथवा “कौ (पृथिव्याम्) + स्थितस्य" अर्थात् जीवित। नलदस्य = नल च (भाषार्थः, चुरादिः) + दा दाने। तुरः= त्वरायुक्तस्य। अनुरोधनम्= अनो रुघ कामे (दिवादिः)। उद्भरे = हुग्रहोर्भः छन्दसि।]