Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 1
सूक्त - प्रमोचन
देवता - दूर्वा, शाला
छन्दः - अनुष्टुप्
सूक्तम् - दूर्वाशाला सूक्त
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑। उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्र॒दो वा॑ पु॒ण्डरी॑कवान् ॥
स्वर सहित पद पाठआ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वा॑: । रो॒ह॒न्तु॒ । पु॒ष्पिणी॑: । उत्स॑: । वा॒ । तत्र॑ । जाय॑ताम् । ह्र॒द: । वा॒ । पु॒ण्डरी॑कऽवान् ॥१०६.१॥
स्वर रहित मन्त्र
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥
स्वर रहित पद पाठआऽअयने । ते । पराऽअयने । दूर्वा: । रोहन्तु । पुष्पिणी: । उत्स: । वा । तत्र । जायताम् । ह्रद: । वा । पुण्डरीकऽवान् ॥१०६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 1
भाषार्थ -
हे शाला ! (ते) तेरे (आयने) आने के मार्ग में, (परायणे) और जाने के मार्ग में (पुष्पिणीः) फुलों से पुष्पित (दूर्वाः) घास (रोहन्तु) उगें, (तत्र) वहां अर्थात् शाला में (वा) या तो (उत्सः) फुआरा (जायताम्) हों, (वा) या (पुण्डरीकवान्) कमलों से युक्त (ह्रदः) तालाब।
टिप्पणी -
[शाला (मन्त्र ३) आने और जाने के मार्ग अलग-अलग होने चाहिये, ताकि एक मार्ग द्वारा शाला में आ सकें, और दूसरे मार्ग द्वारा शाला से वापिस जा सकें]।