Loading...
अथर्ववेद > काण्ड 6 > सूक्त 106

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 2
    सूक्त - प्रमोचन देवता - दूर्वाशाला छन्दः - अनुष्टुप् सूक्तम् - दूर्वाशाला सूक्त

    अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्। मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥

    स्वर सहित पद पाठ

    अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । मध्ये॑ । ह्र॒दस्य॑ । न॒: । गृ॒हा: । प॒रा॒चीना॑ । मुखा॑ । कृ॒धि॒ ॥१०६.२॥


    स्वर रहित मन्त्र

    अपामिदं न्ययनं समुद्रस्य निवेशनम्। मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥

    स्वर रहित पद पाठ

    अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् । मध्ये । ह्रदस्य । न: । गृहा: । पराचीना । मुखा । कृधि ॥१०६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 2

    भाषार्थ -
    शाला के समीप (१) या तो (इदम्) यह (अपाम्) जल का (न्ययनम्) नीचे गिराना अर्थात् जलप्रपात हो; (२) या (समुद्रस्य) समुद्र की (निवेशनम्) स्थिति हो; (३) या (नः) हमारे (गृहा:) घर (हृदस्य) तालाब के (मध्ये) मध्य में हों। (मुखा= मुखानि) घरों में मुख (पराचीना = पराचीनानि) परस्पर पराङ्मुख (कृधि) हे गृहस्थी तू कर।

    इस भाष्य को एडिट करें
    Top