अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 2
मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्। प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ॥
स्वर सहित पद पाठमे॒धाम् । अ॒हम् । प्र॒थ॒माम् । ब्रह्म॑णऽवतीम् । ब्रह्म॑ऽजूताम् । ऋषि॑ऽस्तुताम् । प्रऽपी॑ताम् । ब्र॒ह्म॒चा॒रिऽभि॑: । दे॒वाना॑म् । अव॑से । हु॒वे॒ ॥१०८.२॥
स्वर रहित मन्त्र
मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम्। प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥
स्वर रहित पद पाठमेधाम् । अहम् । प्रथमाम् । ब्रह्मणऽवतीम् । ब्रह्मऽजूताम् । ऋषिऽस्तुताम् । प्रऽपीताम् । ब्रह्मचारिऽभि: । देवानाम् । अवसे । हुवे ॥१०८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 2
भाषार्थ -
(ब्रह्मण्वतीम्) ब्रह्मसम्बन्ध, अर्थात् आस्तिक (ब्रह्मजूताम्) वेदद्वारा प्रेरित (ऋषिष्टुताम्) ऋषियों द्वारा स्तुत, (ब्रह्मचारिभिः) ब्रह्मचारियों द्वारा (प्रपीताम्) प्रकर्षरूप में पी गई या प्रवर्धित हुई, (प्रथमाम्) श्रेष्ठ (मेधाम्) वेद विद्या सम्बन्धी धारणावती बुद्धि को (हुवे) मैं आह्वान करता हूं, प्राप्त करता हूं (देवानाम्) दिव्यगुणों की (अवसे) रक्षा के लिये।
टिप्पणी -
[जूताम्= जवति गतिकर्मा (निघं० २।१४ ) तथा जूति: गतिः प्रीतिः वा (निरुक्त १०।३।२८)। प्रपीताम्= प्र + पा पाने (भ्वादिः), अथवा प्र + ओप्यायी वृद्धौ (भ्वादिः), + प्यायः पी (अष्टा० ६।१।२८)।]