अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 3
यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥
स्वर सहित पद पाठयाम् । मे॒धाम् । ऋ॒भव॑: । वि॒दु: । याम् ।मे॒धाम् । असु॑रा: । वि॒दु: । ऋष॑य:। भ॒द्राम् । मे॒धाम् । याम् । वि॒दु: । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥
स्वर रहित मन्त्र
यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥
स्वर रहित पद पाठयाम् । मेधाम् । ऋभव: । विदु: । याम् ।मेधाम् । असुरा: । विदु: । ऋषय:। भद्राम् । मेधाम् । याम् । विदु: । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 3
भाषार्थ -
(याम् मेधाम्) जिस मेधा को (ऋभव:) ऋभु लोग (विदुः) जानते हैं, (याम् मेधाम्) जिस मेधा को (असुरा) असुर (विदुः) जानते हैं, (याम्) जिस (भद्राम्) सुखकारिणी और कल्याणी (मेधाम्) मेधा को (ऋषयः) मन्त्रद्रष्टा या मन्त्रार्थ द्रष्टा (विदुः) जानते हैं, (ताम्) उस वेदानुमोदित मेधा को (मयि) मुझ में (आवेशयामसि) हम प्रविष्ट करते हैं।
टिप्पणी -
[समूह में बैठे मेधार्थी हैं (आवेशयामसि); उन में से प्रत्येक (मयि) मेदावेशन का इच्छुक है। ऋभवः = शिल्पी लोग, तथा सत्यानुष्ठान की ज्योति द्वारा प्रकाशमान् महात्मा। यथा 'ऋभव उरु भान्तीति वा। ऋतेन भान्तीति वा। ऋतेन भवन्तीति वा" (निरुक्त ११।२।१५)। असुरा: = "असुः प्राणनाम, तेन तद्वन्तः"। प्राणवाले अर्थात् बलिष्ठ (निरुक्त ३।२।८), पञ्चजनाः की व्याख्या में। तथा "असुः प्रज्ञानाम" (निघं० ३।९); असुराः प्रज्ञावन्तः।]