अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 4
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः। तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥
स्वर सहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
स्वर रहित मन्त्र
यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥
स्वर रहित पद पाठयाम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 4
भाषार्थ -
(भूतकृतः) सत्यकर्मों के करने वाले (ऋषयः) ऋषि तथा (मेधाविन) मेधावाले प्रज्ञानी; (याम् मेधाम्) जिस मेधा को (विदुः) जानते हैं, (तया मेधया) उस मेधा द्वारा (अग्ने) हे ज्ञानमय परमेश्वर (माम्) मुझे (अद्य) आज (मेधाविनम्) मेधासम्पन्न प्रज्ञानी (कृणु) कर।
टिप्पणी -
[भूत= भू सत्तायाम् (भ्वादिः) + क्तः। अग्निः= परमेश्वर, यथा "तदेवाग्निस्तदादित्यः" (यजु० ३२।१)।]