Loading...
अथर्ववेद > काण्ड 6 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 4
    सूक्त - शौनक् देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - मेधावर्धन सूक्त

    यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः। तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥

    स्वर सहित पद पाठ

    याम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥


    स्वर रहित मन्त्र

    यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥

    स्वर रहित पद पाठ

    याम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 4

    भाषार्थ -
    (भूतकृतः) सत्यकर्मों के करने वाले (ऋषयः) ऋषि तथा (मेधाविन) मेधावाले प्रज्ञानी; (याम् मेधाम्) जिस मेधा को (विदुः) जानते हैं, (तया मेधया) उस मेधा द्वारा (अग्ने) हे ज्ञानमय परमेश्वर (माम्) मुझे (अद्य) आज (मेधाविनम्) मेधासम्पन्न प्रज्ञानी (कृणु) कर।

    इस भाष्य को एडिट करें
    Top