Loading...
अथर्ववेद > काण्ड 6 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 1
    सूक्त - शौनक् देवता - मेधा छन्दः - अनुष्टुप् सूक्तम् - मेधावर्धन सूक्त

    त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒रा ग॑हि। त्वं सूर्य॑स्य र॒श्मिभि॒स्त्वं नो॑ असि य॒ज्ञिया॑ ॥

    स्वर सहित पद पाठ

    त्वम् । न॒: । मे॒धे॒ । प्र॒थ॒मा । गोभि॑: । अश्वे॑भि: । आ । ग॒हि॒ । त्वम् । सूर्य॑स्य । र॒श्मिऽभि॑: । त्वम् । न॒: । अ॒सि॒ । य॒ज्ञिया॑ ॥१०८.१॥


    स्वर रहित मन्त्र

    त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि। त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥

    स्वर रहित पद पाठ

    त्वम् । न: । मेधे । प्रथमा । गोभि: । अश्वेभि: । आ । गहि । त्वम् । सूर्यस्य । रश्मिऽभि: । त्वम् । न: । असि । यज्ञिया ॥१०८.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 1

    भाषार्थ -
    (मेधे) हे मेधा शक्ति ! (त्वम्) तू (नः) हमारे लिये (प्रथमा) प्रथम उपादेया है, तू (गोभिः अश्व:) गौओं और अश्वों के साथ (आ गहि) आ। (त्वम्) तू (सूर्यस्य रश्मिभिः) सूर्य की रश्मियों के साथ आ, अर्थात् प्रातः काल में आ (त्वम्) तू (नः) हमारे लिये (यज्ञिया) सत्कार योग्य और संगतियोग्य है।

    इस भाष्य को एडिट करें
    Top