Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 114/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - उन्मोचन सूक्त
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृमा व॒यम्। आदि॑त्या॒स्तस्मा॑न्नो यू॒यमृ॒तस्य॒र्तेन॑ मुञ्चत ॥
स्वर सहित पद पाठयत् । दे॒वा॒: । दे॒व॒ऽहेड॑नम् ।देवा॑स: । च॒कृ॒म: । व॒यम् । आदि॑त्या: । तस्मा॑त् । न॒: । यू॒यम् । ऋ॒तस्य॑ । ऋ॒तेन॑ । मु॒ञ्च॒त॒ ॥११४.१॥
स्वर रहित मन्त्र
यद्देवा देवहेडनं देवासश्चकृमा वयम्। आदित्यास्तस्मान्नो यूयमृतस्यर्तेन मुञ्चत ॥
स्वर रहित पद पाठयत् । देवा: । देवऽहेडनम् ।देवास: । चकृम: । वयम् । आदित्या: । तस्मात् । न: । यूयम् । ऋतस्य । ऋतेन । मुञ्चत ॥११४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 114; मन्त्र » 1
भाषार्थ -
(देवा:) हे विद्वानों ! (देवासः वयम्) हम विद्वानों ने (यत्) जो (देवहेडनम्) परस्पर देवों, अर्थात् विद्वानों का अनादर (चकृम) किया है, या हम करते हैं, (आदित्या:) हे आदित्य कोटि के विद्वानों! (यूयम्) तुम (नः) हमें (तस्मात्) उस अनादर कर्म से (ऋतस्य ऋतेन) सत्य अर्थात् सदा सत्ता वाले वेद के सत्य ज्ञान द्वारा (मुञ्चत) मुक्त करो, छुड़ाओ।
टिप्पणी -
[देवाः = विद्वांसः। हेडनम्= अनादर; हेडृ अनादरे (भ्वादिः)। ऋतस्य= ऋतम् सत्यनाम (निघं० ३।१०)। मन्त्ररूप वेद सत्य है, सदा सत्तावान् है, नित्य है। उस द्वारा प्रतिपादित ज्ञान भी सत्य है, यथार्थ है, अत्य नहीं। "ऋतम् सत्यं परं ब्रह्म तत्सम्बन्धिना प्रणवादिरूपेण मन्त्रेण साधनेन नः अस्मान् मुञ्चत वियौजयत" (सायण)। आदित्या =आदित्य कोटि के ब्रह्मचारी चारों वेदों के विद्वान् होते, तथा सदाचार के विज्ञ और स्वयम् सदाचारी होते हैं, अतः विद्वानों ने उन से प्रार्थना की है।]