Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 114/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - उन्मोचन सूक्त
ऋ॒तस्य॒र्तेना॑दित्या॒ यज॑त्रा मु॒ञ्चते॒ह नः॑। य॒ज्ञं यद्य॑ज्ञवाहसः शिक्षन्तो॒ नोप॑शेकि॒म ॥
स्वर सहित पद पाठऋ॒तस्य॑ । ऋ॒तेन॑ । आ॒दि॒त्या॒: । यज॑त्रा: । मु॒ञ्चत॑ । इ॒ह । न॒: । य॒ज्ञम् । यत् । य॒ज्ञ॒ऽवा॒ह॒स॒: । शिक्ष॑न्त: । न । उ॒प॒ऽशे॒कि॒म ॥११४.२॥
स्वर रहित मन्त्र
ऋतस्यर्तेनादित्या यजत्रा मुञ्चतेह नः। यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥
स्वर रहित पद पाठऋतस्य । ऋतेन । आदित्या: । यजत्रा: । मुञ्चत । इह । न: । यज्ञम् । यत् । यज्ञऽवाहस: । शिक्षन्त: । न । उपऽशेकिम ॥११४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 114; मन्त्र » 2
भाषार्थ -
(यजत्राः) पूजनीय (आदित्याः) आदित्य कोटि के हे विद्वानों! (इह) इस जीवन में (ऋतस्य ऋतेन) सत्य अर्थात् सदा सत्ता वाले वेद के सत्य ज्ञान द्वारा [यज्ञ न करने के पाप से] (नः) हमें (मुञ्चत) मुक्त कर दो (यद्) जोकि (यज्ञवाहसः) यजनीय कर्मों का वहन अर्थात् सम्पादन करने वाले हे आदित्यो ! (यज्ञम् शिक्षन्तः) शक्य यज्ञ को करना चाहते हुए भी हम (न उपशेकिम) उसे कर सकने में समर्थ नहीं हो सके।
टिप्पणी -
[शिक्षन्तः= शक्लृ शक्तौ अस्मात् सनि, अचः स्थाने इस् आदेशः, अभ्यासलोपः (अष्टा० ७।४।५६), (सायण)]