अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 5
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
यथा॑ नकु॒लो वि॒च्छिद्य॑ सं॒दधा॒त्यहिं॒ पुनः॑। ए॒वा काम॑स्य॒ विच्छि॑न्नं॒ सं धे॑हि वीर्यावति ॥
स्वर सहित पद पाठयथा॑ । न॒कु॒ल: । वि॒ऽछिद्य॑ । स॒म्ऽदधा॑ति । अहि॑म् । पुन॑: । ए॒व । काम॑स्य । विऽछि॑न्नम् । सम् । धे॒हि॒ । वी॒र्य॒ऽव॒ति॒ ॥१३९.५॥
स्वर रहित मन्त्र
यथा नकुलो विच्छिद्य संदधात्यहिं पुनः। एवा कामस्य विच्छिन्नं सं धेहि वीर्यावति ॥
स्वर रहित पद पाठयथा । नकुल: । विऽछिद्य । सम्ऽदधाति । अहिम् । पुन: । एव । कामस्य । विऽछिन्नम् । सम् । धेहि । वीर्यऽवति ॥१३९.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 5
भाषार्थ -
(यथा) जैसे (नकुलः) न्योला (अहिम) सांप को (विच्छिद्य) दो१ टुकड़ों में करके (पुनः) फिर, तदनन्तर (संदवाति) अपने आप को समाहित अर्थात् शान्त कर लेता है, (एव) इस प्रकार (वीर्यावति) है शक्तिमती पत्नो ! तू (कामस्य) काम को (विच्छिन्नम) छिन्न-भिन्न करके (संधेहि) अपने आप को समाहित अर्थात् शान्त कर।
टिप्पणी -
[कामस्य= कर्मणि षष्ठी; अथवा कानस्य भाव संस्कार वा विछिन्न कृत्वा।] [छिदिर् द्वैधीकरणे]