Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सुमङ्गलदन्त सूक्त
उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑। अ॒न्यत्र॑ वां घो॒रं त॒न्वः परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥
स्वर सहित पद पाठउप॑ऽहूतौ । स॒ऽयुजौ॑ । स्यो॒नौ । दन्तौ॑ । सु॒ऽम॒ङ्गलौ॑ । अ॒न्यत्र॑ । वा॒म् । घो॒रम् । त॒न्व᳡: । परा॑ । ए॒तु॒ । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥१४०.३॥
स्वर रहित मन्त्र
उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ। अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥
स्वर रहित पद पाठउपऽहूतौ । सऽयुजौ । स्योनौ । दन्तौ । सुऽमङ्गलौ । अन्यत्र । वाम् । घोरम् । तन्व: । परा । एतु । दन्तौ । मा । हिंसिष्टम् । पितरम् । मातरम् । च ॥१४०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 3
भाषार्थ -
(सयुजौ) साथ साथ लगे हुए, (स्योनौ) सुखकर, (सुमङ्गलौ) उत्तम मङ्गलकारी (दन्तौ) दो दान्त (उपहूतौ) मानो उत्सुकता पूर्वक बुलाए गए हैं। (दन्तौ) हे दो दान्तो! (वाम्) तुम दो का (घोरम्) क्रूर कर्म अर्थात् काटना (तन्वः) शरीर से (अन्यत्र) व्रीहि आदि को (परैतु) प्राप्त हो, अर्थात् (पितरम्, मातरम् च) पितृशक्ति सम्पन्न और मातृशक्ति संपन्न प्राणियों की (मा हिंसिष्टम्) हिंसा न करो।
टिप्पणी -
[उत्पन्न हुए शिशु के दान्त कब निकलते हैं, इसकी प्रतीक्षा माता पिता उत्सुकता पूर्वक करते रहते हैं, इसलिये मानो माता-पिता ने इन दो दान्तों का स्वयं आह्वान किया है।]