Loading...
अथर्ववेद > काण्ड 6 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 20/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - यक्ष्मनाशनम् छन्दः - सतःपङ्क्तिः सूक्तम् - यक्ष्मानाशन सूक्त

    अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑। तस्मै॑ तेऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥

    स्वर सहित पद पाठ

    अ॒यम् । य:। अ॒भि॒ऽशो॒च॒यि॒ष्णु: । विश्वा॑ । रू॒पाणि॑ । हरि॑ता । कृ॒णोषि॑ । तस्मै॑ । ते॒ । अ॒रु॒णाय॑ । ब॒भ्रवे॑ । नम॑: । कृ॒णो॒मि॒ । वन्या॑य । त॒क्मने॑ ॥२०.३॥


    स्वर रहित मन्त्र

    अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि। तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥

    स्वर रहित पद पाठ

    अयम् । य:। अभिऽशोचयिष्णु: । विश्वा । रूपाणि । हरिता । कृणोषि । तस्मै । ते । अरुणाय । बभ्रवे । नम: । कृणोमि । वन्याय । तक्मने ॥२०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 20; मन्त्र » 3

    भाषार्थ -
    (अयम्, यः) यह जो तू (अभिशोचयिष्णुः) शरीर के सब ओर उपताप पैदा करने वाला (विश्वा रूपाणि) शरीर के सब रूपों को (हरिता=हरितानि ) हरे-पीले (कृणोषि ) कर देता है, ( तस्मै ) उस ( अरुणाय ) लाल और (बभ्रवे) भूरे (वन्याय) वनोद्भुत (ते तक्मने) तुझ पित्तज्वर के लिये (नमः) पथ्यान्न तथा औषध-वज्र प्रहार ( कृणोमि ) मैं करता हूँ।

    इस भाष्य को एडिट करें
    Top