Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 5/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - वर्चः प्राप्ति सूक्त
यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्। तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥
स्वर सहित पद पाठयस्य॑ । कृ॒ण्म: । ह॒वि: । गृ॒हे । तम् । अ॒ग्ने॒ । व॒र्ध॒य॒ । त्वम् । तस्मै॑ । सोम॑: । अधि॑ । ब्र॒व॒त् । अ॒यम् । च॒ । ब्रह्म॑ण: । पति॑: ॥५.३॥
स्वर रहित मन्त्र
यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम्। तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥
स्वर रहित पद पाठयस्य । कृण्म: । हवि: । गृहे । तम् । अग्ने । वर्धय । त्वम् । तस्मै । सोम: । अधि । ब्रवत् । अयम् । च । ब्रह्मण: । पति: ॥५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 5; मन्त्र » 3
भाषार्थ -
(यस्य) जिस के (गृहे) घर में (हविः कृण्मः) हविर्यज्ञ हम करते हैं (तम्) उसे (अग्ने) हे अग्नि ! (स्वम्) तू ( वर्धय ) बढ़ा (तस्मै ) उस [की वृद्धि] के लिये (सोमः) सेनाध्यक्ष, (च) और (अयम्) यह ( ब्रह्मणस्पतिः) वेदविद्या का विद्वान् (अधिब्रवत्) अधिक उपदेश किया करे।
टिप्पणी -
[मन्त्र में अग्नि द्वारा परमेश्वर तथा यज्ञियाग्नि दोनों का ग्रहण है। यथा "तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद्ब्रह्म ताऽआपः स प्रजापतिः” (यजु० ३२।१) "गृहस्थी व्यक्ति" को राजनैतिक बुद्धि के लिये भी अग्नि से प्रार्थना की गई है। एतदर्थ सोम अर्थात् सेनाध्यक्ष (यजु० १७।४०) और वैदिक विद्वान् का कथन भी मन्त्र में हुआ है, ताकि इन दोनों का सहयोग यज्ञकर्ता को मिल सके। मन्त्र २ में पारिवारिक श्रेष्ठता का, तथा ३ में राजनैतिक अर्थात् राष्ट्रिय श्रेष्ठता का वर्णन हुआ है। यज्ञियाग्नि स्वास्थ्य प्रदान द्वारा वृद्धि करती है, और वेदज्ञ विद्वान् वेदोपदेश द्वारा]।