Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
सूक्त - शन्ताति
देवता - विश्वे देवाः
छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - सर्परक्षण सूक्त
मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।
स्वर सहित पद पाठमा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥
स्वर रहित मन्त्र
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।
स्वर रहित पद पाठमा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 1
भाषार्थ -
(देवाः) हे देवजनों ! (सतोकान्) पुत्रपौत्रादि समेत, यथा (सहपूरुषान्) भृत्यादि पुरुषों सहित (नः) हमारा ( अहिः) सांप ( मा ) न (वधीत्) वध करे। (संयतम् ) सांप का बन्दमुख ( न ) न ( विष्परत्) खुले, (व्यात्तम्) और खुला ( न ) न (संयमत्) बन्द हो; (देवजनेभ्य:) आप दिव्यजनों के लिये (नमः) नमस्कार हो।
टिप्पणी -
[देवाः =देवजनाः, यथा देवदत्तः दत्तः। देवजन हैं सर्प-तथा-विष विद्या के ज्ञाता। सांप वध न कर सके, इस सम्बन्ध में ज्ञान प्राप्ति की अभिलाषा व्यक्त की है, देवजनों से। ये देवजन हैं, देवकोटि के "जम" अर्थात् शरीरधारी-मनुष्य, न कि अध्यात्म अशरीरी देव]।