Loading...
अथर्ववेद > काण्ड 6 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
    सूक्त - शन्ताति देवता - विश्वे देवाः छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः सूक्तम् - सर्परक्षण सूक्त

    मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।

    स्वर सहित पद पाठ

    मा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥


    स्वर रहित मन्त्र

    मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।

    स्वर रहित पद पाठ

    मा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 1

    भाषार्थ -
    (देवाः) हे देवजनों ! (सतोकान्) पुत्रपौत्रादि समेत, यथा (सहपूरुषान्) भृत्यादि पुरुषों सहित (नः) हमारा ( अहिः) सांप ( मा )(वधीत्) वध करे। (संयतम् ) सांप का बन्दमुख ( न )( विष्परत्) खुले, (व्यात्तम्) और खुला ( न )(संयमत्) बन्द हो; (देवजनेभ्य:) आप दिव्यजनों के लिये (नमः) नमस्कार हो।

    इस भाष्य को एडिट करें
    Top