Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 2
नमो॑ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये। स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ॥
स्वर सहित पद पाठनम॑: । अ॒स्तु॒ । अ॒सि॒ताय॑ । नम॑: । तिर॑श्चिऽराजये । स्व॒जाय॑ । ब॒भ्रवे॑ । नम॑: । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.२॥
स्वर रहित मन्त्र
नमोऽस्त्वसिताय नमस्तिरश्चिराजये। स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥
स्वर रहित पद पाठनम: । अस्तु । असिताय । नम: । तिरश्चिऽराजये । स्वजाय । बभ्रवे । नम: । नम: । देवऽजनेभ्य: ॥५६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 2
भाषार्थ -
(असिताय) न सुफैद अर्थात् काले सर्प के लिये (नमः अस्तु ) वज्रप्रहार हो, (तिरश्चिराजये) टेढ़ी रेखाओं वाले सांप के लिये (नम:) वज्रप्रहार हो। (बभ्रवे) भूरे रङ्ग वाले (स्वजाय) तथा उत्तमगतिवाले अर्थात् फुर्तीले सांप के लिये (नमः) वज्रप्रहार हो, (देवजनेभ्यः) और देवजनों के लिये (नमः) नमस्कार हो।
टिप्पणी -
[नमः वज्रनाम (निघं० २॥२०)। स्वजाय=सु+ अज गतिक्षेपणयोः (भ्वादिः)].