Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 67/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाह॑यः। तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ॥
स्वर सहित पद पाठमू॒ढा: । अ॒मित्रा॑: । च॒र॒त॒ । अ॒शी॒र्षाण॑:ऽइव । अह॑य: । तेषा॑म् । व॒: । अ॒ग्निऽमू॑ढानाम् ।इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् ॥६७.२॥
स्वर रहित मन्त्र
मूढा अमित्राश्चरताशीर्षाण इवाहयः। तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥
स्वर रहित पद पाठमूढा: । अमित्रा: । चरत । अशीर्षाण:ऽइव । अहय: । तेषाम् । व: । अग्निऽमूढानाम् ।इन्द्र: । हन्तु । वरम्ऽवरम् ॥६७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 67; मन्त्र » 2
भाषार्थ -
(अमित्राः) हे शदुओ ! (मूढाः चरत) तुम जय के उपाय के ज्ञान से रहित हुए विचरो, (इव) जैसे (अशीर्षाण:) सिस्कटे (अहयः) सांप [इधर-उधर लुढ़कते रहते हैं]। (अग्निमूढानाम्)१ हमारे अग्रणी की सूचना द्वारा शानशून्य हुओं (तेषाम् वः) उन तुम में से (वरं वरम्) मुख्य-मुख्य को (इन्द्रः) सम्राट् (हन्तु) मार डाले।
टिप्पणी -
[सेनाधिकारी शत्रु के मुख्यों की सूचना अग्रणी अर्थात् प्रधानमन्त्री को दें, और प्रधानमन्त्री सम्राट को सूचना दे। तब सम्राट् मुख्य-मुख्य शत्रुओं को मार देने को आज्ञा दे। शेष सैनिक मारने न चाहिये। अथवा "अग्नि" = आग्नेय-अस्त्र]। [१. "अग्निना सूचितानां मूढानाम्" मध्यपदलोपी समास।]