Loading...
अथर्ववेद > काण्ड 6 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 2
    सूक्त - अथर्वा देवता - सामंनस्यम्, नाना देवताः, त्रिणामा छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ संज्ञप॑नं हृ॒दः। अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥

    स्वर सहित पद पाठ

    स॒म्ऽज्ञप॑नम् । व॒: । मन॑स: । अथो॒ इति॑ । स॒म्ऽज्ञप॑नम् । हृ॒द: । अथो॒ इति॑ । भग॑स्य । यत् । श्रा॒न्तम् । तेन॑ । सम्ऽज्ञ॑पयामि । व॒: ॥७४.२॥


    स्वर रहित मन्त्र

    संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः। अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥

    स्वर रहित पद पाठ

    सम्ऽज्ञपनम् । व: । मनस: । अथो इति । सम्ऽज्ञपनम् । हृद: । अथो इति । भगस्य । यत् । श्रान्तम् । तेन । सम्ऽज्ञपयामि । व: ॥७४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 2

    भाषार्थ -
    (वः) तुम्हारे (मनसः) मनों का (संजपनम्) सांमनस्य हो, (अथो) तथा (हृदः) हृदयों का (संज्ञपनम्) सांमनस्य हो। (अथो) तथा (भगस्य) भजनीय परमेश्वर का (यत्) जो (श्रान्तम्) तपोरूप वेदज्ञान है (तेन) उस द्वारा (वः) तुम्हें (संज्ञपयामि) हम एकमत वाले तथा सम्यक् ज्ञानसम्पन्न करते हैं।

    इस भाष्य को एडिट करें
    Top