Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 1
सूक्त - अथर्वा
देवता - सामंनस्यम्, नाना देवताः, त्रिणामा
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं वः॑ पृच्यन्तां त॒न्वः सं मनां॑सि॒ समु॑ व्र॒ता। सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥
स्वर सहित पद पाठसम् । व॒: । पृ॒च्य॒न्ता॒म् । त॒न्व᳡: । सम् । मनां॑सि । सम् । ऊं॒ इति॑ । व्र॒ता । सम् । व॒: । अ॒यम् । ब्रह्म॑ण: । पति॑: । भग॑: । सम् । व॒: । अ॒जी॒ग॒म॒त् ॥७४.१॥
स्वर रहित मन्त्र
सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता। सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत् ॥
स्वर रहित पद पाठसम् । व: । पृच्यन्ताम् । तन्व: । सम् । मनांसि । सम् । ऊं इति । व्रता । सम् । व: । अयम् । ब्रह्मण: । पति: । भग: । सम् । व: । अजीगमत् ॥७४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 1
भाषार्थ -
(वः) तुम्हारे (तन्वः) शरीर (सं पृच्यन्ताम्) परस्पर सम्पर्क किया करें, (मनांसि सम्) मन परस्पर सम्पर्क किया करें, (व्रता=व्रतानि) व्रत या कर्म (सम् उ) परस्पर सम्पर्क किया करें। (अयम् ब्रह्मणस्पति:) यह वेदों का स्वामी परमेश्वर (व:) तुम्हें (सम् अजीगमत्) परस्पर संगत करे, (भगः) यह भजनीय परमेश्वर (वः) तुम्हें (सम्) परस्पर संगत करे।
टिप्पणी -
[शरीरों, मनों, तथा व्रतों और कर्मों की दृष्टि से तुम आपस में मिले रहो, वेदों का स्वाध्याय करो और एक भजनीय परमेश्वर का भजन किया करो]।