Loading...
अथर्ववेद > काण्ड 6 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 1
    सूक्त - कबन्ध देवता - जातवेदा अग्निः छन्दः - अनुष्टुप् सूक्तम् - प्रतिष्ठापन सूक्त

    अस्था॒द् द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ॥

    स्वर सहित पद पाठ

    अस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । अश्वा॑न् । अ॒ति॒ष्ठि॒प॒म् ॥७७.१॥


    स्वर रहित मन्त्र

    अस्थाद् द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। आस्थाने पर्वता अस्थु स्थाम्न्यश्वाँ अतिष्ठिपम् ॥

    स्वर रहित पद पाठ

    अस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् । आऽस्थाने । पर्वता: । अस्थु: । स्थाम्नि । अश्वान् । अतिष्ठिपम् ॥७७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 1

    भाषार्थ -
    (द्यौ:) द्युलोक (अस्थात्) स्वस्थान में स्थित है, (पृथिवी अस्थात्) पृथिवी स्वस्थान में स्थित है, (इदम्) यत् (जगत्) गतिमान् (विश्वम्) विश्व (अस्थात्) स्वस्थान में स्थित है। (अस्थाने) निज स्थान में (पर्वताः) पर्वत (अस्थुः) स्थित हुए हैं, (स्थाम्नि) स्वस्व स्थान (अश्वान्)१ रश्मियों से व्याप्त तारा-नक्षत्रों को (अतिष्ठिपम्) मैं परमेश्वर ने स्थापित किया है।

    इस भाष्य को एडिट करें
    Top