Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 1
सूक्त - कबन्ध
देवता - जातवेदा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - प्रतिष्ठापन सूक्त
अस्था॒द् द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ॥
स्वर सहित पद पाठअस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । अश्वा॑न् । अ॒ति॒ष्ठि॒प॒म् ॥७७.१॥
स्वर रहित मन्त्र
अस्थाद् द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। आस्थाने पर्वता अस्थु स्थाम्न्यश्वाँ अतिष्ठिपम् ॥
स्वर रहित पद पाठअस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् । आऽस्थाने । पर्वता: । अस्थु: । स्थाम्नि । अश्वान् । अतिष्ठिपम् ॥७७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 1
भाषार्थ -
(द्यौ:) द्युलोक (अस्थात्) स्वस्थान में स्थित है, (पृथिवी अस्थात्) पृथिवी स्वस्थान में स्थित है, (इदम्) यत् (जगत्) गतिमान् (विश्वम्) विश्व (अस्थात्) स्वस्थान में स्थित है। (अस्थाने) निज स्थान में (पर्वताः) पर्वत (अस्थुः) स्थित हुए हैं, (स्थाम्नि) स्वस्व स्थान (अश्वान्)१ रश्मियों से व्याप्त तारा-नक्षत्रों को (अतिष्ठिपम्) मैं परमेश्वर ने स्थापित किया है।
टिप्पणी -
[अश्वान्= अशूङ व्याप्तौ (स्वादिः), रश्मियों द्वारा व्याप्त। वैदिक सिद्धान्तानुसार पृथिवी आदि सब चलायमान हैं, अपने-अपने कक्षावृत्तों में। इन्हीं कक्षावृत्तों में परमेश्वर ने इन्हें स्थित किया हुआ है, स्थापित कर रखा है। ये सब चलायमान हैं-यह दर्शाने के लिये मन्त्र में विश्व को 'जगत्' कहा है, गतिशील कहा है। जगत्२= गम् (गतौ) + यङ्लुक् + अति प्रत्यय।] [१. तथा अश्वः = आदित्यः। यथा "एको अश्वो वहति सप्तनामा" (ऋ० १।१६४।२)। "एकोऽश्वो बहति सप्तनामादित्यः" (निरुक्त ४।४।२७)। २. जगत् = गच्छतीति, गम् धातोः जगादेशः तथा (उणा० २।८५)।]