Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 2
सूक्त - कबन्ध
देवता - जातवेदा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - प्रतिष्ठापन सूक्त
य उ॒दान॑ट् प॒राय॑णं॒ य उ॒दान॒ण्न्याय॑नम्। आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
स्वर सहित पद पाठय: । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् । य: । उ॒त्ऽआन॑ट् । नि॒ऽअय॑नम् । आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । य: । गो॒पा: । अपि॑ । तम् । हु॒वे॒ ॥७७.२॥
स्वर रहित मन्त्र
य उदानट् परायणं य उदानण्न्यायनम्। आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
स्वर रहित पद पाठय: । उत्ऽआनट् । पराऽअयनम् । य: । उत्ऽआनट् । निऽअयनम् । आऽवर्तनम् । निऽवर्तनम् । य: । गोपा: । अपि । तम् । हुवे ॥७७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 2
भाषार्थ -
(यः) जो (गोपाः) पृथिवी और वेदवाक् का रक्षक परमेश्वर (परायणम्)१ दूर के मार्गों में (उदानट) उत्कर्षरूप में व्याप्त है, (य:) जो (न्ययनम्)१ नीचे के मार्गों में भी (उवानट्) उत्कर्षरूप में व्याप्त है। (यः) जो (आवर्तनम्) सर्जनकाल में सृष्टि में आवे और (निवर्तनम्) प्रलयकाल में सृष्टि से निवृत्त हो जाने को [उदानट्] उत्कृष्टतया प्राप्त करता है (तम्) उस परमेश्वर का (अपि) भी (हुवे) मैं [स्तुति-प्रार्थना में] आह्वान करता हूँ।
टिप्पणी -
[उदानट्= नशतिर्व्याप्तिकर्मा। अस्मात् छान्दसे लुङि 'मन्त्रे घस' (अष्टा० २।४।८०) इति च्लेर्लुक। आडागमः। 'षत्वजश्त्वे' (सायण)। गोपाः= गौ: पृथिवीनाम, गौः वाङ्नाम (निघं० १।१; १।११) +पा रक्षणे (अदादिः)। 'अपि: सम्भावनायाम्' (सायण)।] [१. दूर के मार्ग = द्युलोक सम्बन्धी। नीचे के मार्ग= अन्तरिक्ष के और भूलोक सम्बन्धी।]