Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 1
आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः। इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥
स्वर सहित पद पाठआ॒ऽगच्छ॑त: । आऽग॑तस्य । नाम॑ । गृ॒ह्णा॒मि॒ । आ॒ऽय॒त: । इन्द्र॑स्य । वृ॒त्र॒ऽघ्न: । व॒न्वे॒ । वा॒स॒वस्य॑ । श॒तऽक्र॑तो:॥८२.१॥
स्वर रहित मन्त्र
आगच्छत आगतस्य नाम गृह्णाम्यायतः। इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥
स्वर रहित पद पाठआऽगच्छत: । आऽगतस्य । नाम । गृह्णामि । आऽयत: । इन्द्रस्य । वृत्रऽघ्न: । वन्वे । वासवस्य । शतऽक्रतो:॥८२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 1
भाषार्थ -
(आयतः) सब प्रकार से प्रयत्नशील, उद्यमी, अथवा संयमी [मैं हूं; विवाहार्थ]। (आगच्छतः) आ रहे, [अपितु] (आगतस्य) आ गए, (वृत्रघ्नः) विवाहमण्डप पर घेरा डालनेवाले विरोधियों का हनन करने वाले, (वासवस्य) प्रजा को वसानेवाले, (शतक्रतोः) प्रजासुखार्थ सैकड़ों यज्ञ करनेवाले (इन्द्रस्य) सम्राट् के (नाम) नाम को (गृह्णामि) मैं घोषित करता हूं, (वन्वे) और उस से याचना करता हूं [विवाह की सफलता के लिये]
टिप्पणी -
[आयतः= आ+यतो प्रयत्ने (भ्वादिः)+अच्, अथवा आ+यम उपरमे (भ्वादिः) क्त:। सम्राट् भी विवाह में उपस्थित है विघ्नकारियों के हनन के लिये। 'राज्ञः वन्वे' (पैप्प० शाखा)। वन्वे =वन् याचने, तनादित्वात् 'उः' प्रत्ययः]।