Loading...
अथर्ववेद > काण्ड 6 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 3
    सूक्त - भग देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - जायाकामना सूक्त

    यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥

    स्वर सहित पद पाठ

    य: । ते॒ । अ॒ङ्कु॒श: । व॒सु॒ऽदान॑: । बृ॒हन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑: । तेन॑ । ज॒नि॒ऽय॒ते । जा॒याम् । मह्य॑म् । धे॒हि॒ । श॒ची॒ऽप॒ते॒ ॥८२.३॥


    स्वर रहित मन्त्र

    यस्तेऽङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः। तेना जनीयते जायां मह्यं धेहि शचीपते ॥

    स्वर रहित पद पाठ

    य: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 3

    भाषार्थ -
    (इन्द्र) हे सम्राट्! (यः) जो (ते) तेरा (वसु दान:) सम्पत्ति का विभाग कर, देने वाला, (हिरण्ययः) सुवर्णनिर्मित (बृहत् अङ्कुश) बड़ा राजदण्ड है, (तेन) उस द्वारा (मह्यम् जनीयते) मुझ पत्नी चाहने वाले के लिये (शचीपते) हे कर्मों और प्रज्ञा के पति सम्राट्! (जायाम्) पत्नी (धेहि) प्रदान कर।

    इस भाष्य को एडिट करें
    Top