Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 9/ मन्त्र 2
सूक्त - जमदग्नि
देवता - कामात्मा
छन्दः - अनुष्टुप्
सूक्तम् - कामात्मा सूक्त
मम॒ त्वा दो॑षणि॒श्रिषं॑ कृ॒णोमि॑ हृदय॒श्रिष॑म्। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
स्वर सहित पद पाठमम॑ । त्वा॒ । दो॒ष॒णि॒ऽश्रिष॑म् । कृ॒णोमि॑ । हृ॒द॒य॒ऽश्रिष॑म् । यथा॑ । मम॑ । क्रतौ॑ । अस॑: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥९.२॥
स्वर रहित मन्त्र
मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम्। यथा मम क्रतावसो मम चित्तमुपायसि ॥
स्वर रहित पद पाठमम । त्वा । दोषणिऽश्रिषम् । कृणोमि । हृदयऽश्रिषम् । यथा । मम । क्रतौ । अस: । मम । चित्तम् । उपऽआयसि ॥९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 9; मन्त्र » 2
भाषार्थ -
(मम) मेरी (दोषणिश्रिषम्) भूजा में आश्रय पाई (त्वा) तुझ को, (हृदयश्रिषम्) मेरे हृदय में आश्रय पाई (कृणोमि) मैं करता हूं, (यथा) जिस प्रकार कि (मम) मेरी (क्रतौ) प्रज्ञा और कर्म में (असः) तू हो जा, और (मम) मेरे (चित्तम् उप) चित्त के समीप (अयसि ) तू आ जा।
टिप्पणी -
["क्रतु प्रज्ञानाम", तथा "कर्मनाम" (निघं० ३।९; २।१)। अभिप्राय यह कि तू मेरे विचार और कर्म के अनुकूल वर्ताव कर]।