Loading...
अथर्ववेद > काण्ड 6 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 2
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - अनुष्टुप् सूक्तम् - इषुनिष्कासन सूक्त

    यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः। तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥

    स्वर सहित पद पाठ

    या: । ते॒ । श॒तम् । ध॒मन॑य: । अङ्गा॑नि । अनु॑ । विऽस्थि॑ता: । तासा॑म् । ते॒ । सर्वा॑साम् । व॒यम् । नि: । वि॒षाणि॑ । ह्व॒या॒म॒सि॒ ॥९०.२॥


    स्वर रहित मन्त्र

    यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः। तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥

    स्वर रहित पद पाठ

    या: । ते । शतम् । धमनय: । अङ्गानि । अनु । विऽस्थिता: । तासाम् । ते । सर्वासाम् । वयम् । नि: । विषाणि । ह्वयामसि ॥९०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 2

    भाषार्थ -
    (ते) तेरी (याः) जो (शतम्) सौ (धमनयः) रक्त नाड़ियां (अङ्गानि) अङ्गों (अनु) में (विष्ठिताः) विविध स्थानों में स्थित हैं, (ते) तेरी (तासाम्, सर्वासाम्) उन सब नाड़ियों के (विषाणि) विषों को (वयम) हम (निर् ह्वथामसि) बाहर कर देते हैं।

    इस भाष्य को एडिट करें
    Top